Declension table of ?bhūlokakailāsamāhātmya

Deva

NeuterSingularDualPlural
Nominativebhūlokakailāsamāhātmyam bhūlokakailāsamāhātmye bhūlokakailāsamāhātmyāni
Vocativebhūlokakailāsamāhātmya bhūlokakailāsamāhātmye bhūlokakailāsamāhātmyāni
Accusativebhūlokakailāsamāhātmyam bhūlokakailāsamāhātmye bhūlokakailāsamāhātmyāni
Instrumentalbhūlokakailāsamāhātmyena bhūlokakailāsamāhātmyābhyām bhūlokakailāsamāhātmyaiḥ
Dativebhūlokakailāsamāhātmyāya bhūlokakailāsamāhātmyābhyām bhūlokakailāsamāhātmyebhyaḥ
Ablativebhūlokakailāsamāhātmyāt bhūlokakailāsamāhātmyābhyām bhūlokakailāsamāhātmyebhyaḥ
Genitivebhūlokakailāsamāhātmyasya bhūlokakailāsamāhātmyayoḥ bhūlokakailāsamāhātmyānām
Locativebhūlokakailāsamāhātmye bhūlokakailāsamāhātmyayoḥ bhūlokakailāsamāhātmyeṣu

Compound bhūlokakailāsamāhātmya -

Adverb -bhūlokakailāsamāhātmyam -bhūlokakailāsamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria