Declension table of bhūliṅga

Deva

NeuterSingularDualPlural
Nominativebhūliṅgam bhūliṅge bhūliṅgāni
Vocativebhūliṅga bhūliṅge bhūliṅgāni
Accusativebhūliṅgam bhūliṅge bhūliṅgāni
Instrumentalbhūliṅgena bhūliṅgābhyām bhūliṅgaiḥ
Dativebhūliṅgāya bhūliṅgābhyām bhūliṅgebhyaḥ
Ablativebhūliṅgāt bhūliṅgābhyām bhūliṅgebhyaḥ
Genitivebhūliṅgasya bhūliṅgayoḥ bhūliṅgānām
Locativebhūliṅge bhūliṅgayoḥ bhūliṅgeṣu

Compound bhūliṅga -

Adverb -bhūliṅgam -bhūliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria