Declension table of ?bhūlavaṇa

Deva

NeuterSingularDualPlural
Nominativebhūlavaṇam bhūlavaṇe bhūlavaṇāni
Vocativebhūlavaṇa bhūlavaṇe bhūlavaṇāni
Accusativebhūlavaṇam bhūlavaṇe bhūlavaṇāni
Instrumentalbhūlavaṇena bhūlavaṇābhyām bhūlavaṇaiḥ
Dativebhūlavaṇāya bhūlavaṇābhyām bhūlavaṇebhyaḥ
Ablativebhūlavaṇāt bhūlavaṇābhyām bhūlavaṇebhyaḥ
Genitivebhūlavaṇasya bhūlavaṇayoḥ bhūlavaṇānām
Locativebhūlavaṇe bhūlavaṇayoḥ bhūlavaṇeṣu

Compound bhūlavaṇa -

Adverb -bhūlavaṇam -bhūlavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria