Declension table of ?bhūlatā

Deva

FeminineSingularDualPlural
Nominativebhūlatā bhūlate bhūlatāḥ
Vocativebhūlate bhūlate bhūlatāḥ
Accusativebhūlatām bhūlate bhūlatāḥ
Instrumentalbhūlatayā bhūlatābhyām bhūlatābhiḥ
Dativebhūlatāyai bhūlatābhyām bhūlatābhyaḥ
Ablativebhūlatāyāḥ bhūlatābhyām bhūlatābhyaḥ
Genitivebhūlatāyāḥ bhūlatayoḥ bhūlatānām
Locativebhūlatāyām bhūlatayoḥ bhūlatāsu

Adverb -bhūlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria