Declension table of ?bhūkharjūrī

Deva

FeminineSingularDualPlural
Nominativebhūkharjūrī bhūkharjūryau bhūkharjūryaḥ
Vocativebhūkharjūri bhūkharjūryau bhūkharjūryaḥ
Accusativebhūkharjūrīm bhūkharjūryau bhūkharjūrīḥ
Instrumentalbhūkharjūryā bhūkharjūrībhyām bhūkharjūrībhiḥ
Dativebhūkharjūryai bhūkharjūrībhyām bhūkharjūrībhyaḥ
Ablativebhūkharjūryāḥ bhūkharjūrībhyām bhūkharjūrībhyaḥ
Genitivebhūkharjūryāḥ bhūkharjūryoḥ bhūkharjūrīṇām
Locativebhūkharjūryām bhūkharjūryoḥ bhūkharjūrīṣu

Compound bhūkharjūri - bhūkharjūrī -

Adverb -bhūkharjūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria