Declension table of ?bhūkhaṇḍa

Deva

MasculineSingularDualPlural
Nominativebhūkhaṇḍaḥ bhūkhaṇḍau bhūkhaṇḍāḥ
Vocativebhūkhaṇḍa bhūkhaṇḍau bhūkhaṇḍāḥ
Accusativebhūkhaṇḍam bhūkhaṇḍau bhūkhaṇḍān
Instrumentalbhūkhaṇḍena bhūkhaṇḍābhyām bhūkhaṇḍaiḥ bhūkhaṇḍebhiḥ
Dativebhūkhaṇḍāya bhūkhaṇḍābhyām bhūkhaṇḍebhyaḥ
Ablativebhūkhaṇḍāt bhūkhaṇḍābhyām bhūkhaṇḍebhyaḥ
Genitivebhūkhaṇḍasya bhūkhaṇḍayoḥ bhūkhaṇḍānām
Locativebhūkhaṇḍe bhūkhaṇḍayoḥ bhūkhaṇḍeṣu

Compound bhūkhaṇḍa -

Adverb -bhūkhaṇḍam -bhūkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria