Declension table of ?bhūkaśyapa

Deva

MasculineSingularDualPlural
Nominativebhūkaśyapaḥ bhūkaśyapau bhūkaśyapāḥ
Vocativebhūkaśyapa bhūkaśyapau bhūkaśyapāḥ
Accusativebhūkaśyapam bhūkaśyapau bhūkaśyapān
Instrumentalbhūkaśyapena bhūkaśyapābhyām bhūkaśyapaiḥ bhūkaśyapebhiḥ
Dativebhūkaśyapāya bhūkaśyapābhyām bhūkaśyapebhyaḥ
Ablativebhūkaśyapāt bhūkaśyapābhyām bhūkaśyapebhyaḥ
Genitivebhūkaśyapasya bhūkaśyapayoḥ bhūkaśyapānām
Locativebhūkaśyape bhūkaśyapayoḥ bhūkaśyapeṣu

Compound bhūkaśyapa -

Adverb -bhūkaśyapam -bhūkaśyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria