Declension table of ?bhūkapittha

Deva

NeuterSingularDualPlural
Nominativebhūkapittham bhūkapitthe bhūkapitthāni
Vocativebhūkapittha bhūkapitthe bhūkapitthāni
Accusativebhūkapittham bhūkapitthe bhūkapitthāni
Instrumentalbhūkapitthena bhūkapitthābhyām bhūkapitthaiḥ
Dativebhūkapitthāya bhūkapitthābhyām bhūkapitthebhyaḥ
Ablativebhūkapitthāt bhūkapitthābhyām bhūkapitthebhyaḥ
Genitivebhūkapitthasya bhūkapitthayoḥ bhūkapitthānām
Locativebhūkapitthe bhūkapitthayoḥ bhūkapittheṣu

Compound bhūkapittha -

Adverb -bhūkapittham -bhūkapitthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria