Declension table of ?bhūkapittha

Deva

MasculineSingularDualPlural
Nominativebhūkapitthaḥ bhūkapitthau bhūkapitthāḥ
Vocativebhūkapittha bhūkapitthau bhūkapitthāḥ
Accusativebhūkapittham bhūkapitthau bhūkapitthān
Instrumentalbhūkapitthena bhūkapitthābhyām bhūkapitthaiḥ bhūkapitthebhiḥ
Dativebhūkapitthāya bhūkapitthābhyām bhūkapitthebhyaḥ
Ablativebhūkapitthāt bhūkapitthābhyām bhūkapitthebhyaḥ
Genitivebhūkapitthasya bhūkapitthayoḥ bhūkapitthānām
Locativebhūkapitthe bhūkapitthayoḥ bhūkapittheṣu

Compound bhūkapittha -

Adverb -bhūkapittham -bhūkapitthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria