Declension table of ?bhūkanda

Deva

MasculineSingularDualPlural
Nominativebhūkandaḥ bhūkandau bhūkandāḥ
Vocativebhūkanda bhūkandau bhūkandāḥ
Accusativebhūkandam bhūkandau bhūkandān
Instrumentalbhūkandena bhūkandābhyām bhūkandaiḥ bhūkandebhiḥ
Dativebhūkandāya bhūkandābhyām bhūkandebhyaḥ
Ablativebhūkandāt bhūkandābhyām bhūkandebhyaḥ
Genitivebhūkandasya bhūkandayoḥ bhūkandānām
Locativebhūkande bhūkandayoḥ bhūkandeṣu

Compound bhūkanda -

Adverb -bhūkandam -bhūkandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria