Declension table of ?bhūkala

Deva

MasculineSingularDualPlural
Nominativebhūkalaḥ bhūkalau bhūkalāḥ
Vocativebhūkala bhūkalau bhūkalāḥ
Accusativebhūkalam bhūkalau bhūkalān
Instrumentalbhūkalena bhūkalābhyām bhūkalaiḥ bhūkalebhiḥ
Dativebhūkalāya bhūkalābhyām bhūkalebhyaḥ
Ablativebhūkalāt bhūkalābhyām bhūkalebhyaḥ
Genitivebhūkalasya bhūkalayoḥ bhūkalānām
Locativebhūkale bhūkalayoḥ bhūkaleṣu

Compound bhūkala -

Adverb -bhūkalam -bhūkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria