Declension table of ?bhūkadambaka

Deva

MasculineSingularDualPlural
Nominativebhūkadambakaḥ bhūkadambakau bhūkadambakāḥ
Vocativebhūkadambaka bhūkadambakau bhūkadambakāḥ
Accusativebhūkadambakam bhūkadambakau bhūkadambakān
Instrumentalbhūkadambakena bhūkadambakābhyām bhūkadambakaiḥ bhūkadambakebhiḥ
Dativebhūkadambakāya bhūkadambakābhyām bhūkadambakebhyaḥ
Ablativebhūkadambakāt bhūkadambakābhyām bhūkadambakebhyaḥ
Genitivebhūkadambakasya bhūkadambakayoḥ bhūkadambakānām
Locativebhūkadambake bhūkadambakayoḥ bhūkadambakeṣu

Compound bhūkadambaka -

Adverb -bhūkadambakam -bhūkadambakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria