Declension table of ?bhūkadamba

Deva

MasculineSingularDualPlural
Nominativebhūkadambaḥ bhūkadambau bhūkadambāḥ
Vocativebhūkadamba bhūkadambau bhūkadambāḥ
Accusativebhūkadambam bhūkadambau bhūkadambān
Instrumentalbhūkadambena bhūkadambābhyām bhūkadambaiḥ bhūkadambebhiḥ
Dativebhūkadambāya bhūkadambābhyām bhūkadambebhyaḥ
Ablativebhūkadambāt bhūkadambābhyām bhūkadambebhyaḥ
Genitivebhūkadambasya bhūkadambayoḥ bhūkadambānām
Locativebhūkadambe bhūkadambayoḥ bhūkadambeṣu

Compound bhūkadamba -

Adverb -bhūkadambam -bhūkadambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria