Declension table of ?bhūkāka

Deva

MasculineSingularDualPlural
Nominativebhūkākaḥ bhūkākau bhūkākāḥ
Vocativebhūkāka bhūkākau bhūkākāḥ
Accusativebhūkākam bhūkākau bhūkākān
Instrumentalbhūkākena bhūkākābhyām bhūkākaiḥ bhūkākebhiḥ
Dativebhūkākāya bhūkākābhyām bhūkākebhyaḥ
Ablativebhūkākāt bhūkākābhyām bhūkākebhyaḥ
Genitivebhūkākasya bhūkākayoḥ bhūkākānām
Locativebhūkāke bhūkākayoḥ bhūkākeṣu

Compound bhūkāka -

Adverb -bhūkākam -bhūkākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria