Declension table of ?bhūkṣit

Deva

MasculineSingularDualPlural
Nominativebhūkṣit bhūkṣitau bhūkṣitaḥ
Vocativebhūkṣit bhūkṣitau bhūkṣitaḥ
Accusativebhūkṣitam bhūkṣitau bhūkṣitaḥ
Instrumentalbhūkṣitā bhūkṣidbhyām bhūkṣidbhiḥ
Dativebhūkṣite bhūkṣidbhyām bhūkṣidbhyaḥ
Ablativebhūkṣitaḥ bhūkṣidbhyām bhūkṣidbhyaḥ
Genitivebhūkṣitaḥ bhūkṣitoḥ bhūkṣitām
Locativebhūkṣiti bhūkṣitoḥ bhūkṣitsu

Compound bhūkṣit -

Adverb -bhūkṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria