Declension table of ?bhūkṣīravāṭikā

Deva

FeminineSingularDualPlural
Nominativebhūkṣīravāṭikā bhūkṣīravāṭike bhūkṣīravāṭikāḥ
Vocativebhūkṣīravāṭike bhūkṣīravāṭike bhūkṣīravāṭikāḥ
Accusativebhūkṣīravāṭikām bhūkṣīravāṭike bhūkṣīravāṭikāḥ
Instrumentalbhūkṣīravāṭikayā bhūkṣīravāṭikābhyām bhūkṣīravāṭikābhiḥ
Dativebhūkṣīravāṭikāyai bhūkṣīravāṭikābhyām bhūkṣīravāṭikābhyaḥ
Ablativebhūkṣīravāṭikāyāḥ bhūkṣīravāṭikābhyām bhūkṣīravāṭikābhyaḥ
Genitivebhūkṣīravāṭikāyāḥ bhūkṣīravāṭikayoḥ bhūkṣīravāṭikānām
Locativebhūkṣīravāṭikāyām bhūkṣīravāṭikayoḥ bhūkṣīravāṭikāsu

Adverb -bhūkṣīravāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria