Declension table of bhūkṣīravāṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūkṣīravāṭikā | bhūkṣīravāṭike | bhūkṣīravāṭikāḥ |
Vocative | bhūkṣīravāṭike | bhūkṣīravāṭike | bhūkṣīravāṭikāḥ |
Accusative | bhūkṣīravāṭikām | bhūkṣīravāṭike | bhūkṣīravāṭikāḥ |
Instrumental | bhūkṣīravāṭikayā | bhūkṣīravāṭikābhyām | bhūkṣīravāṭikābhiḥ |
Dative | bhūkṣīravāṭikāyai | bhūkṣīravāṭikābhyām | bhūkṣīravāṭikābhyaḥ |
Ablative | bhūkṣīravāṭikāyāḥ | bhūkṣīravāṭikābhyām | bhūkṣīravāṭikābhyaḥ |
Genitive | bhūkṣīravāṭikāyāḥ | bhūkṣīravāṭikayoḥ | bhūkṣīravāṭikānām |
Locative | bhūkṣīravāṭikāyām | bhūkṣīravāṭikayoḥ | bhūkṣīravāṭikāsu |