Declension table of ?bhūjantu

Deva

MasculineSingularDualPlural
Nominativebhūjantuḥ bhūjantū bhūjantavaḥ
Vocativebhūjanto bhūjantū bhūjantavaḥ
Accusativebhūjantum bhūjantū bhūjantūn
Instrumentalbhūjantunā bhūjantubhyām bhūjantubhiḥ
Dativebhūjantave bhūjantubhyām bhūjantubhyaḥ
Ablativebhūjantoḥ bhūjantubhyām bhūjantubhyaḥ
Genitivebhūjantoḥ bhūjantvoḥ bhūjantūnām
Locativebhūjantau bhūjantvoḥ bhūjantuṣu

Compound bhūjantu -

Adverb -bhūjantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria