Declension table of ?bhūjambū

Deva

FeminineSingularDualPlural
Nominativebhūjambūḥ bhūjambvau bhūjambvaḥ
Vocativebhūjambu bhūjambvau bhūjambvaḥ
Accusativebhūjambūm bhūjambvau bhūjambūḥ
Instrumentalbhūjambvā bhūjambūbhyām bhūjambūbhiḥ
Dativebhūjambvai bhūjambūbhyām bhūjambūbhyaḥ
Ablativebhūjambvāḥ bhūjambūbhyām bhūjambūbhyaḥ
Genitivebhūjambvāḥ bhūjambvoḥ bhūjambūnām
Locativebhūjambvām bhūjambvoḥ bhūjambūṣu

Compound bhūjambu - bhūjambū -

Adverb -bhūjambu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria