Declension table of ?bhūgolavyavasthātantroktā

Deva

FeminineSingularDualPlural
Nominativebhūgolavyavasthātantroktā bhūgolavyavasthātantrokte bhūgolavyavasthātantroktāḥ
Vocativebhūgolavyavasthātantrokte bhūgolavyavasthātantrokte bhūgolavyavasthātantroktāḥ
Accusativebhūgolavyavasthātantroktām bhūgolavyavasthātantrokte bhūgolavyavasthātantroktāḥ
Instrumentalbhūgolavyavasthātantroktayā bhūgolavyavasthātantroktābhyām bhūgolavyavasthātantroktābhiḥ
Dativebhūgolavyavasthātantroktāyai bhūgolavyavasthātantroktābhyām bhūgolavyavasthātantroktābhyaḥ
Ablativebhūgolavyavasthātantroktāyāḥ bhūgolavyavasthātantroktābhyām bhūgolavyavasthātantroktābhyaḥ
Genitivebhūgolavyavasthātantroktāyāḥ bhūgolavyavasthātantroktayoḥ bhūgolavyavasthātantroktānām
Locativebhūgolavyavasthātantroktāyām bhūgolavyavasthātantroktayoḥ bhūgolavyavasthātantroktāsu

Adverb -bhūgolavyavasthātantroktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria