Declension table of ?bhūgolavarṇana

Deva

NeuterSingularDualPlural
Nominativebhūgolavarṇanam bhūgolavarṇane bhūgolavarṇanāni
Vocativebhūgolavarṇana bhūgolavarṇane bhūgolavarṇanāni
Accusativebhūgolavarṇanam bhūgolavarṇane bhūgolavarṇanāni
Instrumentalbhūgolavarṇanena bhūgolavarṇanābhyām bhūgolavarṇanaiḥ
Dativebhūgolavarṇanāya bhūgolavarṇanābhyām bhūgolavarṇanebhyaḥ
Ablativebhūgolavarṇanāt bhūgolavarṇanābhyām bhūgolavarṇanebhyaḥ
Genitivebhūgolavarṇanasya bhūgolavarṇanayoḥ bhūgolavarṇanānām
Locativebhūgolavarṇane bhūgolavarṇanayoḥ bhūgolavarṇaneṣu

Compound bhūgolavarṇana -

Adverb -bhūgolavarṇanam -bhūgolavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria