Declension table of ?bhūgatā

Deva

FeminineSingularDualPlural
Nominativebhūgatā bhūgate bhūgatāḥ
Vocativebhūgate bhūgate bhūgatāḥ
Accusativebhūgatām bhūgate bhūgatāḥ
Instrumentalbhūgatayā bhūgatābhyām bhūgatābhiḥ
Dativebhūgatāyai bhūgatābhyām bhūgatābhyaḥ
Ablativebhūgatāyāḥ bhūgatābhyām bhūgatābhyaḥ
Genitivebhūgatāyāḥ bhūgatayoḥ bhūgatānām
Locativebhūgatāyām bhūgatayoḥ bhūgatāsu

Adverb -bhūgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria