Declension table of ?bhūgata

Deva

NeuterSingularDualPlural
Nominativebhūgatam bhūgate bhūgatāni
Vocativebhūgata bhūgate bhūgatāni
Accusativebhūgatam bhūgate bhūgatāni
Instrumentalbhūgatena bhūgatābhyām bhūgataiḥ
Dativebhūgatāya bhūgatābhyām bhūgatebhyaḥ
Ablativebhūgatāt bhūgatābhyām bhūgatebhyaḥ
Genitivebhūgatasya bhūgatayoḥ bhūgatānām
Locativebhūgate bhūgatayoḥ bhūgateṣu

Compound bhūgata -

Adverb -bhūgatam -bhūgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria