Declension table of ?bhūgata

Deva

MasculineSingularDualPlural
Nominativebhūgataḥ bhūgatau bhūgatāḥ
Vocativebhūgata bhūgatau bhūgatāḥ
Accusativebhūgatam bhūgatau bhūgatān
Instrumentalbhūgatena bhūgatābhyām bhūgataiḥ bhūgatebhiḥ
Dativebhūgatāya bhūgatābhyām bhūgatebhyaḥ
Ablativebhūgatāt bhūgatābhyām bhūgatebhyaḥ
Genitivebhūgatasya bhūgatayoḥ bhūgatānām
Locativebhūgate bhūgatayoḥ bhūgateṣu

Compound bhūgata -

Adverb -bhūgatam -bhūgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria