Declension table of ?bhūdivasa

Deva

MasculineSingularDualPlural
Nominativebhūdivasaḥ bhūdivasau bhūdivasāḥ
Vocativebhūdivasa bhūdivasau bhūdivasāḥ
Accusativebhūdivasam bhūdivasau bhūdivasān
Instrumentalbhūdivasena bhūdivasābhyām bhūdivasaiḥ bhūdivasebhiḥ
Dativebhūdivasāya bhūdivasābhyām bhūdivasebhyaḥ
Ablativebhūdivasāt bhūdivasābhyām bhūdivasebhyaḥ
Genitivebhūdivasasya bhūdivasayoḥ bhūdivasānām
Locativebhūdivase bhūdivasayoḥ bhūdivaseṣu

Compound bhūdivasa -

Adverb -bhūdivasam -bhūdivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria