Declension table of ?bhūdharāraṇya

Deva

NeuterSingularDualPlural
Nominativebhūdharāraṇyam bhūdharāraṇye bhūdharāraṇyāni
Vocativebhūdharāraṇya bhūdharāraṇye bhūdharāraṇyāni
Accusativebhūdharāraṇyam bhūdharāraṇye bhūdharāraṇyāni
Instrumentalbhūdharāraṇyena bhūdharāraṇyābhyām bhūdharāraṇyaiḥ
Dativebhūdharāraṇyāya bhūdharāraṇyābhyām bhūdharāraṇyebhyaḥ
Ablativebhūdharāraṇyāt bhūdharāraṇyābhyām bhūdharāraṇyebhyaḥ
Genitivebhūdharāraṇyasya bhūdharāraṇyayoḥ bhūdharāraṇyānām
Locativebhūdharāraṇye bhūdharāraṇyayoḥ bhūdharāraṇyeṣu

Compound bhūdharāraṇya -

Adverb -bhūdharāraṇyam -bhūdharāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria