Declension table of ?bhūdhātirī

Deva

FeminineSingularDualPlural
Nominativebhūdhātirī bhūdhātiryau bhūdhātiryaḥ
Vocativebhūdhātiri bhūdhātiryau bhūdhātiryaḥ
Accusativebhūdhātirīm bhūdhātiryau bhūdhātirīḥ
Instrumentalbhūdhātiryā bhūdhātirībhyām bhūdhātirībhiḥ
Dativebhūdhātiryai bhūdhātirībhyām bhūdhātirībhyaḥ
Ablativebhūdhātiryāḥ bhūdhātirībhyām bhūdhātirībhyaḥ
Genitivebhūdhātiryāḥ bhūdhātiryoḥ bhūdhātirīṇām
Locativebhūdhātiryām bhūdhātiryoḥ bhūdhātirīṣu

Compound bhūdhātiri - bhūdhātirī -

Adverb -bhūdhātiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria