Declension table of ?bhūchāya

Deva

NeuterSingularDualPlural
Nominativebhūchāyam bhūchāye bhūchāyāni
Vocativebhūchāya bhūchāye bhūchāyāni
Accusativebhūchāyam bhūchāye bhūchāyāni
Instrumentalbhūchāyena bhūchāyābhyām bhūchāyaiḥ
Dativebhūchāyāya bhūchāyābhyām bhūchāyebhyaḥ
Ablativebhūchāyāt bhūchāyābhyām bhūchāyebhyaḥ
Genitivebhūchāyasya bhūchāyayoḥ bhūchāyānām
Locativebhūchāye bhūchāyayoḥ bhūchāyeṣu

Compound bhūchāya -

Adverb -bhūchāyam -bhūchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria