Declension table of ?bhūbhū

Deva

MasculineSingularDualPlural
Nominativebhūbhūḥ bhūbhuvau bhūbhuvaḥ
Vocativebhūbhūḥ bhūbhu bhūbhuvau bhūbhuvaḥ
Accusativebhūbhuvam bhūbhuvau bhūbhuvaḥ
Instrumentalbhūbhuvā bhūbhūbhyām bhūbhūbhiḥ
Dativebhūbhuvai bhūbhuve bhūbhūbhyām bhūbhūbhyaḥ
Ablativebhūbhuvāḥ bhūbhuvaḥ bhūbhūbhyām bhūbhūbhyaḥ
Genitivebhūbhuvāḥ bhūbhuvaḥ bhūbhuvoḥ bhūbhūnām bhūbhuvām
Locativebhūbhuvi bhūbhuvām bhūbhuvoḥ bhūbhūṣu

Compound bhūbhū -

Adverb -bhūbhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria