Declension table of ?bhūbhartṛ

Deva

MasculineSingularDualPlural
Nominativebhūbhartā bhūbhartārau bhūbhartāraḥ
Vocativebhūbhartaḥ bhūbhartārau bhūbhartāraḥ
Accusativebhūbhartāram bhūbhartārau bhūbhartṝn
Instrumentalbhūbhartrā bhūbhartṛbhyām bhūbhartṛbhiḥ
Dativebhūbhartre bhūbhartṛbhyām bhūbhartṛbhyaḥ
Ablativebhūbhartuḥ bhūbhartṛbhyām bhūbhartṛbhyaḥ
Genitivebhūbhartuḥ bhūbhartroḥ bhūbhartṝṇām
Locativebhūbhartari bhūbhartroḥ bhūbhartṛṣu

Compound bhūbhartṛ -

Adverb -bhūbhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria