Declension table of ?bhūbhāga

Deva

MasculineSingularDualPlural
Nominativebhūbhāgaḥ bhūbhāgau bhūbhāgāḥ
Vocativebhūbhāga bhūbhāgau bhūbhāgāḥ
Accusativebhūbhāgam bhūbhāgau bhūbhāgān
Instrumentalbhūbhāgena bhūbhāgābhyām bhūbhāgaiḥ bhūbhāgebhiḥ
Dativebhūbhāgāya bhūbhāgābhyām bhūbhāgebhyaḥ
Ablativebhūbhāgāt bhūbhāgābhyām bhūbhāgebhyaḥ
Genitivebhūbhāgasya bhūbhāgayoḥ bhūbhāgānām
Locativebhūbhāge bhūbhāgayoḥ bhūbhāgeṣu

Compound bhūbhāga -

Adverb -bhūbhāgam -bhūbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria