Declension table of ?bhūbadarī

Deva

FeminineSingularDualPlural
Nominativebhūbadarī bhūbadaryau bhūbadaryaḥ
Vocativebhūbadari bhūbadaryau bhūbadaryaḥ
Accusativebhūbadarīm bhūbadaryau bhūbadarīḥ
Instrumentalbhūbadaryā bhūbadarībhyām bhūbadarībhiḥ
Dativebhūbadaryai bhūbadarībhyām bhūbadarībhyaḥ
Ablativebhūbadaryāḥ bhūbadarībhyām bhūbadarībhyaḥ
Genitivebhūbadaryāḥ bhūbadaryoḥ bhūbadarīṇām
Locativebhūbadaryām bhūbadaryoḥ bhūbadarīṣu

Compound bhūbadari - bhūbadarī -

Adverb -bhūbadari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria