Declension table of ?bhūṣya

Deva

NeuterSingularDualPlural
Nominativebhūṣyam bhūṣye bhūṣyāṇi
Vocativebhūṣya bhūṣye bhūṣyāṇi
Accusativebhūṣyam bhūṣye bhūṣyāṇi
Instrumentalbhūṣyeṇa bhūṣyābhyām bhūṣyaiḥ
Dativebhūṣyāya bhūṣyābhyām bhūṣyebhyaḥ
Ablativebhūṣyāt bhūṣyābhyām bhūṣyebhyaḥ
Genitivebhūṣyasya bhūṣyayoḥ bhūṣyāṇām
Locativebhūṣye bhūṣyayoḥ bhūṣyeṣu

Compound bhūṣya -

Adverb -bhūṣyam -bhūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria