Declension table of bhūṣin

Deva

NeuterSingularDualPlural
Nominativebhūṣi bhūṣiṇī bhūṣīṇi
Vocativebhūṣin bhūṣi bhūṣiṇī bhūṣīṇi
Accusativebhūṣi bhūṣiṇī bhūṣīṇi
Instrumentalbhūṣiṇā bhūṣibhyām bhūṣibhiḥ
Dativebhūṣiṇe bhūṣibhyām bhūṣibhyaḥ
Ablativebhūṣiṇaḥ bhūṣibhyām bhūṣibhyaḥ
Genitivebhūṣiṇaḥ bhūṣiṇoḥ bhūṣiṇām
Locativebhūṣiṇi bhūṣiṇoḥ bhūṣiṣu

Compound bhūṣi -

Adverb -bhūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria