Declension table of bhūṣin

Deva

MasculineSingularDualPlural
Nominativebhūṣī bhūṣiṇau bhūṣiṇaḥ
Vocativebhūṣin bhūṣiṇau bhūṣiṇaḥ
Accusativebhūṣiṇam bhūṣiṇau bhūṣiṇaḥ
Instrumentalbhūṣiṇā bhūṣibhyām bhūṣibhiḥ
Dativebhūṣiṇe bhūṣibhyām bhūṣibhyaḥ
Ablativebhūṣiṇaḥ bhūṣibhyām bhūṣibhyaḥ
Genitivebhūṣiṇaḥ bhūṣiṇoḥ bhūṣiṇām
Locativebhūṣiṇi bhūṣiṇoḥ bhūṣiṣu

Compound bhūṣi -

Adverb -bhūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria