Declension table of ?bhūṣika

Deva

MasculineSingularDualPlural
Nominativebhūṣikaḥ bhūṣikau bhūṣikāḥ
Vocativebhūṣika bhūṣikau bhūṣikāḥ
Accusativebhūṣikam bhūṣikau bhūṣikān
Instrumentalbhūṣikeṇa bhūṣikābhyām bhūṣikaiḥ bhūṣikebhiḥ
Dativebhūṣikāya bhūṣikābhyām bhūṣikebhyaḥ
Ablativebhūṣikāt bhūṣikābhyām bhūṣikebhyaḥ
Genitivebhūṣikasya bhūṣikayoḥ bhūṣikāṇām
Locativebhūṣike bhūṣikayoḥ bhūṣikeṣu

Compound bhūṣika -

Adverb -bhūṣikam -bhūṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria