Declension table of ?bhūṣiṇī

Deva

FeminineSingularDualPlural
Nominativebhūṣiṇī bhūṣiṇyau bhūṣiṇyaḥ
Vocativebhūṣiṇi bhūṣiṇyau bhūṣiṇyaḥ
Accusativebhūṣiṇīm bhūṣiṇyau bhūṣiṇīḥ
Instrumentalbhūṣiṇyā bhūṣiṇībhyām bhūṣiṇībhiḥ
Dativebhūṣiṇyai bhūṣiṇībhyām bhūṣiṇībhyaḥ
Ablativebhūṣiṇyāḥ bhūṣiṇībhyām bhūṣiṇībhyaḥ
Genitivebhūṣiṇyāḥ bhūṣiṇyoḥ bhūṣiṇīnām
Locativebhūṣiṇyām bhūṣiṇyoḥ bhūṣiṇīṣu

Compound bhūṣiṇi - bhūṣiṇī -

Adverb -bhūṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria