Declension table of ?bhūṣāpeṭī

Deva

FeminineSingularDualPlural
Nominativebhūṣāpeṭī bhūṣāpeṭyau bhūṣāpeṭyaḥ
Vocativebhūṣāpeṭi bhūṣāpeṭyau bhūṣāpeṭyaḥ
Accusativebhūṣāpeṭīm bhūṣāpeṭyau bhūṣāpeṭīḥ
Instrumentalbhūṣāpeṭyā bhūṣāpeṭībhyām bhūṣāpeṭībhiḥ
Dativebhūṣāpeṭyai bhūṣāpeṭībhyām bhūṣāpeṭībhyaḥ
Ablativebhūṣāpeṭyāḥ bhūṣāpeṭībhyām bhūṣāpeṭībhyaḥ
Genitivebhūṣāpeṭyāḥ bhūṣāpeṭyoḥ bhūṣāpeṭīnām
Locativebhūṣāpeṭyām bhūṣāpeṭyoḥ bhūṣāpeṭīṣu

Compound bhūṣāpeṭi - bhūṣāpeṭī -

Adverb -bhūṣāpeṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria