Declension table of ?bhūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhūṣaṇīyā bhūṣaṇīye bhūṣaṇīyāḥ
Vocativebhūṣaṇīye bhūṣaṇīye bhūṣaṇīyāḥ
Accusativebhūṣaṇīyām bhūṣaṇīye bhūṣaṇīyāḥ
Instrumentalbhūṣaṇīyayā bhūṣaṇīyābhyām bhūṣaṇīyābhiḥ
Dativebhūṣaṇīyāyai bhūṣaṇīyābhyām bhūṣaṇīyābhyaḥ
Ablativebhūṣaṇīyāyāḥ bhūṣaṇīyābhyām bhūṣaṇīyābhyaḥ
Genitivebhūṣaṇīyāyāḥ bhūṣaṇīyayoḥ bhūṣaṇīyānām
Locativebhūṣaṇīyāyām bhūṣaṇīyayoḥ bhūṣaṇīyāsu

Adverb -bhūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria