Declension table of ?bhūṣaṇī

Deva

FeminineSingularDualPlural
Nominativebhūṣaṇī bhūṣaṇyau bhūṣaṇyaḥ
Vocativebhūṣaṇi bhūṣaṇyau bhūṣaṇyaḥ
Accusativebhūṣaṇīm bhūṣaṇyau bhūṣaṇīḥ
Instrumentalbhūṣaṇyā bhūṣaṇībhyām bhūṣaṇībhiḥ
Dativebhūṣaṇyai bhūṣaṇībhyām bhūṣaṇībhyaḥ
Ablativebhūṣaṇyāḥ bhūṣaṇībhyām bhūṣaṇībhyaḥ
Genitivebhūṣaṇyāḥ bhūṣaṇyoḥ bhūṣaṇīnām
Locativebhūṣaṇyām bhūṣaṇyoḥ bhūṣaṇīṣu

Compound bhūṣaṇi - bhūṣaṇī -

Adverb -bhūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria