Declension table of ?bhūṣaṇendraprabha

Deva

MasculineSingularDualPlural
Nominativebhūṣaṇendraprabhaḥ bhūṣaṇendraprabhau bhūṣaṇendraprabhāḥ
Vocativebhūṣaṇendraprabha bhūṣaṇendraprabhau bhūṣaṇendraprabhāḥ
Accusativebhūṣaṇendraprabham bhūṣaṇendraprabhau bhūṣaṇendraprabhān
Instrumentalbhūṣaṇendraprabheṇa bhūṣaṇendraprabhābhyām bhūṣaṇendraprabhaiḥ bhūṣaṇendraprabhebhiḥ
Dativebhūṣaṇendraprabhāya bhūṣaṇendraprabhābhyām bhūṣaṇendraprabhebhyaḥ
Ablativebhūṣaṇendraprabhāt bhūṣaṇendraprabhābhyām bhūṣaṇendraprabhebhyaḥ
Genitivebhūṣaṇendraprabhasya bhūṣaṇendraprabhayoḥ bhūṣaṇendraprabhāṇām
Locativebhūṣaṇendraprabhe bhūṣaṇendraprabhayoḥ bhūṣaṇendraprabheṣu

Compound bhūṣaṇendraprabha -

Adverb -bhūṣaṇendraprabham -bhūṣaṇendraprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria