Declension table of ?bhūṣaṇavāsas

Deva

NeuterSingularDualPlural
Nominativebhūṣaṇavāsaḥ bhūṣaṇavāsasī bhūṣaṇavāsāṃsi
Vocativebhūṣaṇavāsaḥ bhūṣaṇavāsasī bhūṣaṇavāsāṃsi
Accusativebhūṣaṇavāsaḥ bhūṣaṇavāsasī bhūṣaṇavāsāṃsi
Instrumentalbhūṣaṇavāsasā bhūṣaṇavāsobhyām bhūṣaṇavāsobhiḥ
Dativebhūṣaṇavāsase bhūṣaṇavāsobhyām bhūṣaṇavāsobhyaḥ
Ablativebhūṣaṇavāsasaḥ bhūṣaṇavāsobhyām bhūṣaṇavāsobhyaḥ
Genitivebhūṣaṇavāsasaḥ bhūṣaṇavāsasoḥ bhūṣaṇavāsasām
Locativebhūṣaṇavāsasi bhūṣaṇavāsasoḥ bhūṣaṇavāsaḥsu

Compound bhūṣaṇavāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria