Declension table of ?bhūṣaṇavāsasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūṣaṇavāsaḥ | bhūṣaṇavāsasī | bhūṣaṇavāsāṃsi |
Vocative | bhūṣaṇavāsaḥ | bhūṣaṇavāsasī | bhūṣaṇavāsāṃsi |
Accusative | bhūṣaṇavāsaḥ | bhūṣaṇavāsasī | bhūṣaṇavāsāṃsi |
Instrumental | bhūṣaṇavāsasā | bhūṣaṇavāsobhyām | bhūṣaṇavāsobhiḥ |
Dative | bhūṣaṇavāsase | bhūṣaṇavāsobhyām | bhūṣaṇavāsobhyaḥ |
Ablative | bhūṣaṇavāsasaḥ | bhūṣaṇavāsobhyām | bhūṣaṇavāsobhyaḥ |
Genitive | bhūṣaṇavāsasaḥ | bhūṣaṇavāsasoḥ | bhūṣaṇavāsasām |
Locative | bhūṣaṇavāsasi | bhūṣaṇavāsasoḥ | bhūṣaṇavāsaḥsu |