Declension table of ?bhūṣaṇadeva

Deva

MasculineSingularDualPlural
Nominativebhūṣaṇadevaḥ bhūṣaṇadevau bhūṣaṇadevāḥ
Vocativebhūṣaṇadeva bhūṣaṇadevau bhūṣaṇadevāḥ
Accusativebhūṣaṇadevam bhūṣaṇadevau bhūṣaṇadevān
Instrumentalbhūṣaṇadevena bhūṣaṇadevābhyām bhūṣaṇadevaiḥ bhūṣaṇadevebhiḥ
Dativebhūṣaṇadevāya bhūṣaṇadevābhyām bhūṣaṇadevebhyaḥ
Ablativebhūṣaṇadevāt bhūṣaṇadevābhyām bhūṣaṇadevebhyaḥ
Genitivebhūṣaṇadevasya bhūṣaṇadevayoḥ bhūṣaṇadevānām
Locativebhūṣaṇadeve bhūṣaṇadevayoḥ bhūṣaṇadeveṣu

Compound bhūṣaṇadeva -

Adverb -bhūṣaṇadevam -bhūṣaṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria