Declension table of ?bhūṣaṇadāyaka

Deva

NeuterSingularDualPlural
Nominativebhūṣaṇadāyakam bhūṣaṇadāyake bhūṣaṇadāyakāni
Vocativebhūṣaṇadāyaka bhūṣaṇadāyake bhūṣaṇadāyakāni
Accusativebhūṣaṇadāyakam bhūṣaṇadāyake bhūṣaṇadāyakāni
Instrumentalbhūṣaṇadāyakena bhūṣaṇadāyakābhyām bhūṣaṇadāyakaiḥ
Dativebhūṣaṇadāyakāya bhūṣaṇadāyakābhyām bhūṣaṇadāyakebhyaḥ
Ablativebhūṣaṇadāyakāt bhūṣaṇadāyakābhyām bhūṣaṇadāyakebhyaḥ
Genitivebhūṣaṇadāyakasya bhūṣaṇadāyakayoḥ bhūṣaṇadāyakānām
Locativebhūṣaṇadāyake bhūṣaṇadāyakayoḥ bhūṣaṇadāyakeṣu

Compound bhūṣaṇadāyaka -

Adverb -bhūṣaṇadāyakam -bhūṣaṇadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria