Declension table of ?bhūṣaṇadāyaka

Deva

MasculineSingularDualPlural
Nominativebhūṣaṇadāyakaḥ bhūṣaṇadāyakau bhūṣaṇadāyakāḥ
Vocativebhūṣaṇadāyaka bhūṣaṇadāyakau bhūṣaṇadāyakāḥ
Accusativebhūṣaṇadāyakam bhūṣaṇadāyakau bhūṣaṇadāyakān
Instrumentalbhūṣaṇadāyakena bhūṣaṇadāyakābhyām bhūṣaṇadāyakaiḥ bhūṣaṇadāyakebhiḥ
Dativebhūṣaṇadāyakāya bhūṣaṇadāyakābhyām bhūṣaṇadāyakebhyaḥ
Ablativebhūṣaṇadāyakāt bhūṣaṇadāyakābhyām bhūṣaṇadāyakebhyaḥ
Genitivebhūṣaṇadāyakasya bhūṣaṇadāyakayoḥ bhūṣaṇadāyakānām
Locativebhūṣaṇadāyake bhūṣaṇadāyakayoḥ bhūṣaṇadāyakeṣu

Compound bhūṣaṇadāyaka -

Adverb -bhūṣaṇadāyakam -bhūṣaṇadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria