Declension table of ?bhūṣaṇabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativebhūṣaṇabhūṣaṇā bhūṣaṇabhūṣaṇe bhūṣaṇabhūṣaṇāḥ
Vocativebhūṣaṇabhūṣaṇe bhūṣaṇabhūṣaṇe bhūṣaṇabhūṣaṇāḥ
Accusativebhūṣaṇabhūṣaṇām bhūṣaṇabhūṣaṇe bhūṣaṇabhūṣaṇāḥ
Instrumentalbhūṣaṇabhūṣaṇayā bhūṣaṇabhūṣaṇābhyām bhūṣaṇabhūṣaṇābhiḥ
Dativebhūṣaṇabhūṣaṇāyai bhūṣaṇabhūṣaṇābhyām bhūṣaṇabhūṣaṇābhyaḥ
Ablativebhūṣaṇabhūṣaṇāyāḥ bhūṣaṇabhūṣaṇābhyām bhūṣaṇabhūṣaṇābhyaḥ
Genitivebhūṣaṇabhūṣaṇāyāḥ bhūṣaṇabhūṣaṇayoḥ bhūṣaṇabhūṣaṇānām
Locativebhūṣaṇabhūṣaṇāyām bhūṣaṇabhūṣaṇayoḥ bhūṣaṇabhūṣaṇāsu

Adverb -bhūṣaṇabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria