Declension table of ?bhūṣaṇabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativebhūṣaṇabhūṣaṇaḥ bhūṣaṇabhūṣaṇau bhūṣaṇabhūṣaṇāḥ
Vocativebhūṣaṇabhūṣaṇa bhūṣaṇabhūṣaṇau bhūṣaṇabhūṣaṇāḥ
Accusativebhūṣaṇabhūṣaṇam bhūṣaṇabhūṣaṇau bhūṣaṇabhūṣaṇān
Instrumentalbhūṣaṇabhūṣaṇena bhūṣaṇabhūṣaṇābhyām bhūṣaṇabhūṣaṇaiḥ bhūṣaṇabhūṣaṇebhiḥ
Dativebhūṣaṇabhūṣaṇāya bhūṣaṇabhūṣaṇābhyām bhūṣaṇabhūṣaṇebhyaḥ
Ablativebhūṣaṇabhūṣaṇāt bhūṣaṇabhūṣaṇābhyām bhūṣaṇabhūṣaṇebhyaḥ
Genitivebhūṣaṇabhūṣaṇasya bhūṣaṇabhūṣaṇayoḥ bhūṣaṇabhūṣaṇānām
Locativebhūṣaṇabhūṣaṇe bhūṣaṇabhūṣaṇayoḥ bhūṣaṇabhūṣaṇeṣu

Compound bhūṣaṇabhūṣaṇa -

Adverb -bhūṣaṇabhūṣaṇam -bhūṣaṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria