Declension table of ?bhūṣaṇācchādanāśana

Deva

NeuterSingularDualPlural
Nominativebhūṣaṇācchādanāśanam bhūṣaṇācchādanāśane bhūṣaṇācchādanāśanāni
Vocativebhūṣaṇācchādanāśana bhūṣaṇācchādanāśane bhūṣaṇācchādanāśanāni
Accusativebhūṣaṇācchādanāśanam bhūṣaṇācchādanāśane bhūṣaṇācchādanāśanāni
Instrumentalbhūṣaṇācchādanāśanena bhūṣaṇācchādanāśanābhyām bhūṣaṇācchādanāśanaiḥ
Dativebhūṣaṇācchādanāśanāya bhūṣaṇācchādanāśanābhyām bhūṣaṇācchādanāśanebhyaḥ
Ablativebhūṣaṇācchādanāśanāt bhūṣaṇācchādanāśanābhyām bhūṣaṇācchādanāśanebhyaḥ
Genitivebhūṣaṇācchādanāśanasya bhūṣaṇācchādanāśanayoḥ bhūṣaṇācchādanāśanānām
Locativebhūṣaṇācchādanāśane bhūṣaṇācchādanāśanayoḥ bhūṣaṇācchādanāśaneṣu

Compound bhūṣaṇācchādanāśana -

Adverb -bhūṣaṇācchādanāśanam -bhūṣaṇācchādanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria