Declension table of ?bhūṣaṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativebhūṣaṇaṭīkā bhūṣaṇaṭīke bhūṣaṇaṭīkāḥ
Vocativebhūṣaṇaṭīke bhūṣaṇaṭīke bhūṣaṇaṭīkāḥ
Accusativebhūṣaṇaṭīkām bhūṣaṇaṭīke bhūṣaṇaṭīkāḥ
Instrumentalbhūṣaṇaṭīkayā bhūṣaṇaṭīkābhyām bhūṣaṇaṭīkābhiḥ
Dativebhūṣaṇaṭīkāyai bhūṣaṇaṭīkābhyām bhūṣaṇaṭīkābhyaḥ
Ablativebhūṣaṇaṭīkāyāḥ bhūṣaṇaṭīkābhyām bhūṣaṇaṭīkābhyaḥ
Genitivebhūṣaṇaṭīkāyāḥ bhūṣaṇaṭīkayoḥ bhūṣaṇaṭīkānām
Locativebhūṣaṇaṭīkāyām bhūṣaṇaṭīkayoḥ bhūṣaṇaṭīkāsu

Adverb -bhūṣaṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria