Declension table of ?bhūḥkhāra

Deva

MasculineSingularDualPlural
Nominativebhūḥkhāraḥ bhūḥkhārau bhūḥkhārāḥ
Vocativebhūḥkhāra bhūḥkhārau bhūḥkhārāḥ
Accusativebhūḥkhāram bhūḥkhārau bhūḥkhārān
Instrumentalbhūḥkhāreṇa bhūḥkhārābhyām bhūḥkhāraiḥ bhūḥkhārebhiḥ
Dativebhūḥkhārāya bhūḥkhārābhyām bhūḥkhārebhyaḥ
Ablativebhūḥkhārāt bhūḥkhārābhyām bhūḥkhārebhyaḥ
Genitivebhūḥkhārasya bhūḥkhārayoḥ bhūḥkhārāṇām
Locativebhūḥkhāre bhūḥkhārayoḥ bhūḥkhāreṣu

Compound bhūḥkhāra -

Adverb -bhūḥkhāram -bhūḥkhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria