Declension table of ?bhutopasṛṣṭā

Deva

FeminineSingularDualPlural
Nominativebhutopasṛṣṭā bhutopasṛṣṭe bhutopasṛṣṭāḥ
Vocativebhutopasṛṣṭe bhutopasṛṣṭe bhutopasṛṣṭāḥ
Accusativebhutopasṛṣṭām bhutopasṛṣṭe bhutopasṛṣṭāḥ
Instrumentalbhutopasṛṣṭayā bhutopasṛṣṭābhyām bhutopasṛṣṭābhiḥ
Dativebhutopasṛṣṭāyai bhutopasṛṣṭābhyām bhutopasṛṣṭābhyaḥ
Ablativebhutopasṛṣṭāyāḥ bhutopasṛṣṭābhyām bhutopasṛṣṭābhyaḥ
Genitivebhutopasṛṣṭāyāḥ bhutopasṛṣṭayoḥ bhutopasṛṣṭānām
Locativebhutopasṛṣṭāyām bhutopasṛṣṭayoḥ bhutopasṛṣṭāsu

Adverb -bhutopasṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria